Declension table of ?dyītavat

Deva

MasculineSingularDualPlural
Nominativedyītavān dyītavantau dyītavantaḥ
Vocativedyītavan dyītavantau dyītavantaḥ
Accusativedyītavantam dyītavantau dyītavataḥ
Instrumentaldyītavatā dyītavadbhyām dyītavadbhiḥ
Dativedyītavate dyītavadbhyām dyītavadbhyaḥ
Ablativedyītavataḥ dyītavadbhyām dyītavadbhyaḥ
Genitivedyītavataḥ dyītavatoḥ dyītavatām
Locativedyītavati dyītavatoḥ dyītavatsu

Compound dyītavat -

Adverb -dyītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria