Declension table of ?dyīta

Deva

MasculineSingularDualPlural
Nominativedyītaḥ dyītau dyītāḥ
Vocativedyīta dyītau dyītāḥ
Accusativedyītam dyītau dyītān
Instrumentaldyītena dyītābhyām dyītaiḥ dyītebhiḥ
Dativedyītāya dyītābhyām dyītebhyaḥ
Ablativedyītāt dyītābhyām dyītebhyaḥ
Genitivedyītasya dyītayoḥ dyītānām
Locativedyīte dyītayoḥ dyīteṣu

Compound dyīta -

Adverb -dyītam -dyītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria