Declension table of ?dyaiṣyat

Deva

MasculineSingularDualPlural
Nominativedyaiṣyan dyaiṣyantau dyaiṣyantaḥ
Vocativedyaiṣyan dyaiṣyantau dyaiṣyantaḥ
Accusativedyaiṣyantam dyaiṣyantau dyaiṣyataḥ
Instrumentaldyaiṣyatā dyaiṣyadbhyām dyaiṣyadbhiḥ
Dativedyaiṣyate dyaiṣyadbhyām dyaiṣyadbhyaḥ
Ablativedyaiṣyataḥ dyaiṣyadbhyām dyaiṣyadbhyaḥ
Genitivedyaiṣyataḥ dyaiṣyatoḥ dyaiṣyatām
Locativedyaiṣyati dyaiṣyatoḥ dyaiṣyatsu

Compound dyaiṣyat -

Adverb -dyaiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria