Declension table of ?dyaiṣyantī

Deva

FeminineSingularDualPlural
Nominativedyaiṣyantī dyaiṣyantyau dyaiṣyantyaḥ
Vocativedyaiṣyanti dyaiṣyantyau dyaiṣyantyaḥ
Accusativedyaiṣyantīm dyaiṣyantyau dyaiṣyantīḥ
Instrumentaldyaiṣyantyā dyaiṣyantībhyām dyaiṣyantībhiḥ
Dativedyaiṣyantyai dyaiṣyantībhyām dyaiṣyantībhyaḥ
Ablativedyaiṣyantyāḥ dyaiṣyantībhyām dyaiṣyantībhyaḥ
Genitivedyaiṣyantyāḥ dyaiṣyantyoḥ dyaiṣyantīnām
Locativedyaiṣyantyām dyaiṣyantyoḥ dyaiṣyantīṣu

Compound dyaiṣyanti - dyaiṣyantī -

Adverb -dyaiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria