Declension table of ?dyaiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedyaiṣyamāṇaḥ dyaiṣyamāṇau dyaiṣyamāṇāḥ
Vocativedyaiṣyamāṇa dyaiṣyamāṇau dyaiṣyamāṇāḥ
Accusativedyaiṣyamāṇam dyaiṣyamāṇau dyaiṣyamāṇān
Instrumentaldyaiṣyamāṇena dyaiṣyamāṇābhyām dyaiṣyamāṇaiḥ dyaiṣyamāṇebhiḥ
Dativedyaiṣyamāṇāya dyaiṣyamāṇābhyām dyaiṣyamāṇebhyaḥ
Ablativedyaiṣyamāṇāt dyaiṣyamāṇābhyām dyaiṣyamāṇebhyaḥ
Genitivedyaiṣyamāṇasya dyaiṣyamāṇayoḥ dyaiṣyamāṇānām
Locativedyaiṣyamāṇe dyaiṣyamāṇayoḥ dyaiṣyamāṇeṣu

Compound dyaiṣyamāṇa -

Adverb -dyaiṣyamāṇam -dyaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria