Declension table of ?dyāyat

Deva

NeuterSingularDualPlural
Nominativedyāyat dyāyantī dyāyatī dyāyanti
Vocativedyāyat dyāyantī dyāyatī dyāyanti
Accusativedyāyat dyāyantī dyāyatī dyāyanti
Instrumentaldyāyatā dyāyadbhyām dyāyadbhiḥ
Dativedyāyate dyāyadbhyām dyāyadbhyaḥ
Ablativedyāyataḥ dyāyadbhyām dyāyadbhyaḥ
Genitivedyāyataḥ dyāyatoḥ dyāyatām
Locativedyāyati dyāyatoḥ dyāyatsu

Adverb -dyāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria