Declension table of ?dyāyamāna

Deva

MasculineSingularDualPlural
Nominativedyāyamānaḥ dyāyamānau dyāyamānāḥ
Vocativedyāyamāna dyāyamānau dyāyamānāḥ
Accusativedyāyamānam dyāyamānau dyāyamānān
Instrumentaldyāyamānena dyāyamānābhyām dyāyamānaiḥ dyāyamānebhiḥ
Dativedyāyamānāya dyāyamānābhyām dyāyamānebhyaḥ
Ablativedyāyamānāt dyāyamānābhyām dyāyamānebhyaḥ
Genitivedyāyamānasya dyāyamānayoḥ dyāyamānānām
Locativedyāyamāne dyāyamānayoḥ dyāyamāneṣu

Compound dyāyamāna -

Adverb -dyāyamānam -dyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria