सुबन्तावली ?द्वितीयस्वलक्षणटीका

Roma

स्त्रीएकद्विबहु
प्रथमाद्वितीयस्वलक्षणटीका द्वितीयस्वलक्षणटीके द्वितीयस्वलक्षणटीकाः
सम्बोधनम्द्वितीयस्वलक्षणटीके द्वितीयस्वलक्षणटीके द्वितीयस्वलक्षणटीकाः
द्वितीयाद्वितीयस्वलक्षणटीकाम् द्वितीयस्वलक्षणटीके द्वितीयस्वलक्षणटीकाः
तृतीयाद्वितीयस्वलक्षणटीकया द्वितीयस्वलक्षणटीकाभ्याम् द्वितीयस्वलक्षणटीकाभिः
चतुर्थीद्वितीयस्वलक्षणटीकायै द्वितीयस्वलक्षणटीकाभ्याम् द्वितीयस्वलक्षणटीकाभ्यः
पञ्चमीद्वितीयस्वलक्षणटीकायाः द्वितीयस्वलक्षणटीकाभ्याम् द्वितीयस्वलक्षणटीकाभ्यः
षष्ठीद्वितीयस्वलक्षणटीकायाः द्वितीयस्वलक्षणटीकयोः द्वितीयस्वलक्षणटीकानाम्
सप्तमीद्वितीयस्वलक्षणटीकायाम् द्वितीयस्वलक्षणटीकयोः द्वितीयस्वलक्षणटीकासु

अव्यय ॰द्वितीयस्वलक्षणटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria