सुबन्तावली ?द्विरोष्ठ्य

Roma

पुमान्एकद्विबहु
प्रथमाद्विरोष्ठ्यः द्विरोष्ठ्यौ द्विरोष्ठ्याः
सम्बोधनम्द्विरोष्ठ्य द्विरोष्ठ्यौ द्विरोष्ठ्याः
द्वितीयाद्विरोष्ठ्यम् द्विरोष्ठ्यौ द्विरोष्ठ्यान्
तृतीयाद्विरोष्ठ्येन द्विरोष्ठ्याभ्याम् द्विरोष्ठ्यैः द्विरोष्ठ्येभिः
चतुर्थीद्विरोष्ठ्याय द्विरोष्ठ्याभ्याम् द्विरोष्ठ्येभ्यः
पञ्चमीद्विरोष्ठ्यात् द्विरोष्ठ्याभ्याम् द्विरोष्ठ्येभ्यः
षष्ठीद्विरोष्ठ्यस्य द्विरोष्ठ्ययोः द्विरोष्ठ्यानाम्
सप्तमीद्विरोष्ठ्ये द्विरोष्ठ्ययोः द्विरोष्ठ्येषु

समास द्विरोष्ठ्य

अव्यय ॰द्विरोष्ठ्यम् ॰द्विरोष्ठ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria