सुबन्तावली ?द्विप्रतिहार

Roma

पुमान्एकद्विबहु
प्रथमाद्विप्रतिहारः द्विप्रतिहारौ द्विप्रतिहाराः
सम्बोधनम्द्विप्रतिहार द्विप्रतिहारौ द्विप्रतिहाराः
द्वितीयाद्विप्रतिहारम् द्विप्रतिहारौ द्विप्रतिहारान्
तृतीयाद्विप्रतिहारेण द्विप्रतिहाराभ्याम् द्विप्रतिहारैः द्विप्रतिहारेभिः
चतुर्थीद्विप्रतिहाराय द्विप्रतिहाराभ्याम् द्विप्रतिहारेभ्यः
पञ्चमीद्विप्रतिहारात् द्विप्रतिहाराभ्याम् द्विप्रतिहारेभ्यः
षष्ठीद्विप्रतिहारस्य द्विप्रतिहारयोः द्विप्रतिहाराणाम्
सप्तमीद्विप्रतिहारे द्विप्रतिहारयोः द्विप्रतिहारेषु

समास द्विप्रतिहार

अव्यय ॰द्विप्रतिहारम् ॰द्विप्रतिहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria