सुबन्तावली ?द्विकार्षापणिक

Roma

पुमान्एकद्विबहु
प्रथमाद्विकार्षापणिकः द्विकार्षापणिकौ द्विकार्षापणिकाः
सम्बोधनम्द्विकार्षापणिक द्विकार्षापणिकौ द्विकार्षापणिकाः
द्वितीयाद्विकार्षापणिकम् द्विकार्षापणिकौ द्विकार्षापणिकान्
तृतीयाद्विकार्षापणिकेन द्विकार्षापणिकाभ्याम् द्विकार्षापणिकैः द्विकार्षापणिकेभिः
चतुर्थीद्विकार्षापणिकाय द्विकार्षापणिकाभ्याम् द्विकार्षापणिकेभ्यः
पञ्चमीद्विकार्षापणिकात् द्विकार्षापणिकाभ्याम् द्विकार्षापणिकेभ्यः
षष्ठीद्विकार्षापणिकस्य द्विकार्षापणिकयोः द्विकार्षापणिकानाम्
सप्तमीद्विकार्षापणिके द्विकार्षापणिकयोः द्विकार्षापणिकेषु

समास द्विकार्षापणिक

अव्यय ॰द्विकार्षापणिकम् ॰द्विकार्षापणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria