Declension table of ?dviṣantī

Deva

FeminineSingularDualPlural
Nominativedviṣantī dviṣantyau dviṣantyaḥ
Vocativedviṣanti dviṣantyau dviṣantyaḥ
Accusativedviṣantīm dviṣantyau dviṣantīḥ
Instrumentaldviṣantyā dviṣantībhyām dviṣantībhiḥ
Dativedviṣantyai dviṣantībhyām dviṣantībhyaḥ
Ablativedviṣantyāḥ dviṣantībhyām dviṣantībhyaḥ
Genitivedviṣantyāḥ dviṣantyoḥ dviṣantīnām
Locativedviṣantyām dviṣantyoḥ dviṣantīṣu

Compound dviṣanti - dviṣantī -

Adverb -dviṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria