Declension table of ?dviṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedviṣamāṇā dviṣamāṇe dviṣamāṇāḥ
Vocativedviṣamāṇe dviṣamāṇe dviṣamāṇāḥ
Accusativedviṣamāṇām dviṣamāṇe dviṣamāṇāḥ
Instrumentaldviṣamāṇayā dviṣamāṇābhyām dviṣamāṇābhiḥ
Dativedviṣamāṇāyai dviṣamāṇābhyām dviṣamāṇābhyaḥ
Ablativedviṣamāṇāyāḥ dviṣamāṇābhyām dviṣamāṇābhyaḥ
Genitivedviṣamāṇāyāḥ dviṣamāṇayoḥ dviṣamāṇānām
Locativedviṣamāṇāyām dviṣamāṇayoḥ dviṣamāṇāsu

Adverb -dviṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria