Declension table of ?dviṣamāṇa

Deva

NeuterSingularDualPlural
Nominativedviṣamāṇam dviṣamāṇe dviṣamāṇāni
Vocativedviṣamāṇa dviṣamāṇe dviṣamāṇāni
Accusativedviṣamāṇam dviṣamāṇe dviṣamāṇāni
Instrumentaldviṣamāṇena dviṣamāṇābhyām dviṣamāṇaiḥ
Dativedviṣamāṇāya dviṣamāṇābhyām dviṣamāṇebhyaḥ
Ablativedviṣamāṇāt dviṣamāṇābhyām dviṣamāṇebhyaḥ
Genitivedviṣamāṇasya dviṣamāṇayoḥ dviṣamāṇānām
Locativedviṣamāṇe dviṣamāṇayoḥ dviṣamāṇeṣu

Compound dviṣamāṇa -

Adverb -dviṣamāṇam -dviṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria