Declension table of ?dvaraṇīya

Deva

NeuterSingularDualPlural
Nominativedvaraṇīyam dvaraṇīye dvaraṇīyāni
Vocativedvaraṇīya dvaraṇīye dvaraṇīyāni
Accusativedvaraṇīyam dvaraṇīye dvaraṇīyāni
Instrumentaldvaraṇīyena dvaraṇīyābhyām dvaraṇīyaiḥ
Dativedvaraṇīyāya dvaraṇīyābhyām dvaraṇīyebhyaḥ
Ablativedvaraṇīyāt dvaraṇīyābhyām dvaraṇīyebhyaḥ
Genitivedvaraṇīyasya dvaraṇīyayoḥ dvaraṇīyānām
Locativedvaraṇīye dvaraṇīyayoḥ dvaraṇīyeṣu

Compound dvaraṇīya -

Adverb -dvaraṇīyam -dvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria