Declension table of ?dvāsaptatitamī

Deva

FeminineSingularDualPlural
Nominativedvāsaptatitamī dvāsaptatitamyau dvāsaptatitamyaḥ
Vocativedvāsaptatitami dvāsaptatitamyau dvāsaptatitamyaḥ
Accusativedvāsaptatitamīm dvāsaptatitamyau dvāsaptatitamīḥ
Instrumentaldvāsaptatitamyā dvāsaptatitamībhyām dvāsaptatitamībhiḥ
Dativedvāsaptatitamyai dvāsaptatitamībhyām dvāsaptatitamībhyaḥ
Ablativedvāsaptatitamyāḥ dvāsaptatitamībhyām dvāsaptatitamībhyaḥ
Genitivedvāsaptatitamyāḥ dvāsaptatitamyoḥ dvāsaptatitamīnām
Locativedvāsaptatitamyām dvāsaptatitamyoḥ dvāsaptatitamīṣu

Compound dvāsaptatitami - dvāsaptatitamī -

Adverb -dvāsaptatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria