सुबन्तावली ?द्वारपक्षक

Roma

पुमान्एकद्विबहु
प्रथमाद्वारपक्षकः द्वारपक्षकौ द्वारपक्षकाः
सम्बोधनम्द्वारपक्षक द्वारपक्षकौ द्वारपक्षकाः
द्वितीयाद्वारपक्षकम् द्वारपक्षकौ द्वारपक्षकान्
तृतीयाद्वारपक्षकेण द्वारपक्षकाभ्याम् द्वारपक्षकैः द्वारपक्षकेभिः
चतुर्थीद्वारपक्षकाय द्वारपक्षकाभ्याम् द्वारपक्षकेभ्यः
पञ्चमीद्वारपक्षकात् द्वारपक्षकाभ्याम् द्वारपक्षकेभ्यः
षष्ठीद्वारपक्षकस्य द्वारपक्षकयोः द्वारपक्षकाणाम्
सप्तमीद्वारपक्षके द्वारपक्षकयोः द्वारपक्षकेषु

समास द्वारपक्षक

अव्यय ॰द्वारपक्षकम् ॰द्वारपक्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria