सुबन्तावली ?द्वारकानाथयज्वन्

Roma

पुमान्एकद्विबहु
प्रथमाद्वारकानाथयज्वा द्वारकानाथयज्वानौ द्वारकानाथयज्वानः
सम्बोधनम्द्वारकानाथयज्वन् द्वारकानाथयज्वानौ द्वारकानाथयज्वानः
द्वितीयाद्वारकानाथयज्वानम् द्वारकानाथयज्वानौ द्वारकानाथयज्वनः
तृतीयाद्वारकानाथयज्वना द्वारकानाथयज्वभ्याम् द्वारकानाथयज्वभिः
चतुर्थीद्वारकानाथयज्वने द्वारकानाथयज्वभ्याम् द्वारकानाथयज्वभ्यः
पञ्चमीद्वारकानाथयज्वनः द्वारकानाथयज्वभ्याम् द्वारकानाथयज्वभ्यः
षष्ठीद्वारकानाथयज्वनः द्वारकानाथयज्वनोः द्वारकानाथयज्वनाम्
सप्तमीद्वारकानाथयज्वनि द्वारकानाथयज्वनोः द्वारकानाथयज्वसु

समास द्वारकानाथयज्व

अव्यय ॰द्वारकानाथयज्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria