सुबन्तावली ?दुरुच्छेद्य

Roma

पुमान्एकद्विबहु
प्रथमादुरुच्छेद्यः दुरुच्छेद्यौ दुरुच्छेद्याः
सम्बोधनम्दुरुच्छेद्य दुरुच्छेद्यौ दुरुच्छेद्याः
द्वितीयादुरुच्छेद्यम् दुरुच्छेद्यौ दुरुच्छेद्यान्
तृतीयादुरुच्छेद्येन दुरुच्छेद्याभ्याम् दुरुच्छेद्यैः दुरुच्छेद्येभिः
चतुर्थीदुरुच्छेद्याय दुरुच्छेद्याभ्याम् दुरुच्छेद्येभ्यः
पञ्चमीदुरुच्छेद्यात् दुरुच्छेद्याभ्याम् दुरुच्छेद्येभ्यः
षष्ठीदुरुच्छेद्यस्य दुरुच्छेद्ययोः दुरुच्छेद्यानाम्
सप्तमीदुरुच्छेद्ये दुरुच्छेद्ययोः दुरुच्छेद्येषु

समास दुरुच्छेद्य

अव्यय ॰दुरुच्छेद्यम् ॰दुरुच्छेद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria