सुबन्तावली ?दुर्द्यूतदेविन्

Roma

पुमान्एकद्विबहु
प्रथमादुर्द्यूतदेवी दुर्द्यूतदेविनौ दुर्द्यूतदेविनः
सम्बोधनम्दुर्द्यूतदेविन् दुर्द्यूतदेविनौ दुर्द्यूतदेविनः
द्वितीयादुर्द्यूतदेविनम् दुर्द्यूतदेविनौ दुर्द्यूतदेविनः
तृतीयादुर्द्यूतदेविना दुर्द्यूतदेविभ्याम् दुर्द्यूतदेविभिः
चतुर्थीदुर्द्यूतदेविने दुर्द्यूतदेविभ्याम् दुर्द्यूतदेविभ्यः
पञ्चमीदुर्द्यूतदेविनः दुर्द्यूतदेविभ्याम् दुर्द्यूतदेविभ्यः
षष्ठीदुर्द्यूतदेविनः दुर्द्यूतदेविनोः दुर्द्यूतदेविनाम्
सप्तमीदुर्द्यूतदेविनि दुर्द्यूतदेविनोः दुर्द्यूतदेविषु

समास दुर्द्यूतदेवि

अव्यय ॰दुर्द्यूतदेवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria