Declension table of ?durayantī

Deva

FeminineSingularDualPlural
Nominativedurayantī durayantyau durayantyaḥ
Vocativedurayanti durayantyau durayantyaḥ
Accusativedurayantīm durayantyau durayantīḥ
Instrumentaldurayantyā durayantībhyām durayantībhiḥ
Dativedurayantyai durayantībhyām durayantībhyaḥ
Ablativedurayantyāḥ durayantībhyām durayantībhyaḥ
Genitivedurayantyāḥ durayantyoḥ durayantīnām
Locativedurayantyām durayantyoḥ durayantīṣu

Compound durayanti - durayantī -

Adverb -durayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria