सुबन्तावली ?दुरन्तकृच्छ्र

Roma

पुमान्एकद्विबहु
प्रथमादुरन्तकृच्छ्रः दुरन्तकृच्छ्रौ दुरन्तकृच्छ्राः
सम्बोधनम्दुरन्तकृच्छ्र दुरन्तकृच्छ्रौ दुरन्तकृच्छ्राः
द्वितीयादुरन्तकृच्छ्रम् दुरन्तकृच्छ्रौ दुरन्तकृच्छ्रान्
तृतीयादुरन्तकृच्छ्रेण दुरन्तकृच्छ्राभ्याम् दुरन्तकृच्छ्रैः दुरन्तकृच्छ्रेभिः
चतुर्थीदुरन्तकृच्छ्राय दुरन्तकृच्छ्राभ्याम् दुरन्तकृच्छ्रेभ्यः
पञ्चमीदुरन्तकृच्छ्रात् दुरन्तकृच्छ्राभ्याम् दुरन्तकृच्छ्रेभ्यः
षष्ठीदुरन्तकृच्छ्रस्य दुरन्तकृच्छ्रयोः दुरन्तकृच्छ्राणाम्
सप्तमीदुरन्तकृच्छ्रे दुरन्तकृच्छ्रयोः दुरन्तकृच्छ्रेषु

समास दुरन्तकृच्छ्र

अव्यय ॰दुरन्तकृच्छ्रम् ॰दुरन्तकृच्छ्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria