सुबन्तावली ?दुर्णिहितैषिन्

Roma

पुमान्एकद्विबहु
प्रथमादुर्णिहितैषी दुर्णिहितैषिणौ दुर्णिहितैषिणः
सम्बोधनम्दुर्णिहितैषिन् दुर्णिहितैषिणौ दुर्णिहितैषिणः
द्वितीयादुर्णिहितैषिणम् दुर्णिहितैषिणौ दुर्णिहितैषिणः
तृतीयादुर्णिहितैषिणा दुर्णिहितैषिभ्याम् दुर्णिहितैषिभिः
चतुर्थीदुर्णिहितैषिणे दुर्णिहितैषिभ्याम् दुर्णिहितैषिभ्यः
पञ्चमीदुर्णिहितैषिणः दुर्णिहितैषिभ्याम् दुर्णिहितैषिभ्यः
षष्ठीदुर्णिहितैषिणः दुर्णिहितैषिणोः दुर्णिहितैषिणाम्
सप्तमीदुर्णिहितैषिणि दुर्णिहितैषिणोः दुर्णिहितैषिषु

समास दुर्णिहितैषि

अव्यय ॰दुर्णिहितैषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria