सुबन्तावली ?दुग्धद

Roma

पुमान्एकद्विबहु
प्रथमादुग्धदः दुग्धदौ दुग्धदाः
सम्बोधनम्दुग्धद दुग्धदौ दुग्धदाः
द्वितीयादुग्धदम् दुग्धदौ दुग्धदान्
तृतीयादुग्धदेन दुग्धदाभ्याम् दुग्धदैः दुग्धदेभिः
चतुर्थीदुग्धदाय दुग्धदाभ्याम् दुग्धदेभ्यः
पञ्चमीदुग्धदात् दुग्धदाभ्याम् दुग्धदेभ्यः
षष्ठीदुग्धदस्य दुग्धदयोः दुग्धदानाम्
सप्तमीदुग्धदे दुग्धदयोः दुग्धदेषु

समास दुग्धद

अव्यय ॰दुग्धदम् ॰दुग्धदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria