Declension table of ?dududhvas

Deva

MasculineSingularDualPlural
Nominativedududhvat dududhvasau dududhvasaḥ
Vocativedududhvat dududhvasau dududhvasaḥ
Accusativedududhvasam dududhvasau dududhvasaḥ
Instrumentaldududhvasā dududhvadbhyām dududhvadbhiḥ
Dativedududhvase dududhvadbhyām dududhvadbhyaḥ
Ablativedududhvasaḥ dududhvadbhyām dududhvadbhyaḥ
Genitivedududhvasaḥ dududhvasoḥ dududhvasām
Locativedududhvasi dududhvasoḥ dududhvatsu

Compound dududhvad -

Adverb -dududhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria