सुबन्तावली ?दुःखमरण

Roma

पुमान्एकद्विबहु
प्रथमादुःखमरणः दुःखमरणौ दुःखमरणाः
सम्बोधनम्दुःखमरण दुःखमरणौ दुःखमरणाः
द्वितीयादुःखमरणम् दुःखमरणौ दुःखमरणान्
तृतीयादुःखमरणेन दुःखमरणाभ्याम् दुःखमरणैः दुःखमरणेभिः
चतुर्थीदुःखमरणाय दुःखमरणाभ्याम् दुःखमरणेभ्यः
पञ्चमीदुःखमरणात् दुःखमरणाभ्याम् दुःखमरणेभ्यः
षष्ठीदुःखमरणस्य दुःखमरणयोः दुःखमरणानाम्
सप्तमीदुःखमरणे दुःखमरणयोः दुःखमरणेषु

समास दुःखमरण

अव्यय ॰दुःखमरणम् ॰दुःखमरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria