सुबन्तावली ?द्रुमच्छेदप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्रुमच्छेदप्रायश्चित्तम् द्रुमच्छेदप्रायश्चित्ते द्रुमच्छेदप्रायश्चित्तानि
सम्बोधनम्द्रुमच्छेदप्रायश्चित्त द्रुमच्छेदप्रायश्चित्ते द्रुमच्छेदप्रायश्चित्तानि
द्वितीयाद्रुमच्छेदप्रायश्चित्तम् द्रुमच्छेदप्रायश्चित्ते द्रुमच्छेदप्रायश्चित्तानि
तृतीयाद्रुमच्छेदप्रायश्चित्तेन द्रुमच्छेदप्रायश्चित्ताभ्याम् द्रुमच्छेदप्रायश्चित्तैः
चतुर्थीद्रुमच्छेदप्रायश्चित्ताय द्रुमच्छेदप्रायश्चित्ताभ्याम् द्रुमच्छेदप्रायश्चित्तेभ्यः
पञ्चमीद्रुमच्छेदप्रायश्चित्तात् द्रुमच्छेदप्रायश्चित्ताभ्याम् द्रुमच्छेदप्रायश्चित्तेभ्यः
षष्ठीद्रुमच्छेदप्रायश्चित्तस्य द्रुमच्छेदप्रायश्चित्तयोः द्रुमच्छेदप्रायश्चित्तानाम्
सप्तमीद्रुमच्छेदप्रायश्चित्ते द्रुमच्छेदप्रायश्चित्तयोः द्रुमच्छेदप्रायश्चित्तेषु

समास द्रुमच्छेदप्रायश्चित्त

अव्यय ॰द्रुमच्छेदप्रायश्चित्तम् ॰द्रुमच्छेदप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria