सुबन्तावली ?द्रुमाब्जकेतु

Roma

पुमान्एकद्विबहु
प्रथमाद्रुमाब्जकेतुः द्रुमाब्जकेतू द्रुमाब्जकेतवः
सम्बोधनम्द्रुमाब्जकेतो द्रुमाब्जकेतू द्रुमाब्जकेतवः
द्वितीयाद्रुमाब्जकेतुम् द्रुमाब्जकेतू द्रुमाब्जकेतून्
तृतीयाद्रुमाब्जकेतुना द्रुमाब्जकेतुभ्याम् द्रुमाब्जकेतुभिः
चतुर्थीद्रुमाब्जकेतवे द्रुमाब्जकेतुभ्याम् द्रुमाब्जकेतुभ्यः
पञ्चमीद्रुमाब्जकेतोः द्रुमाब्जकेतुभ्याम् द्रुमाब्जकेतुभ्यः
षष्ठीद्रुमाब्जकेतोः द्रुमाब्जकेत्वोः द्रुमाब्जकेतूनाम्
सप्तमीद्रुमाब्जकेतौ द्रुमाब्जकेत्वोः द्रुमाब्जकेतुषु

समास द्रुमाब्जकेतु

अव्यय ॰द्रुमाब्जकेतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria