Declension table of ?druḍantī

Deva

FeminineSingularDualPlural
Nominativedruḍantī druḍantyau druḍantyaḥ
Vocativedruḍanti druḍantyau druḍantyaḥ
Accusativedruḍantīm druḍantyau druḍantīḥ
Instrumentaldruḍantyā druḍantībhyām druḍantībhiḥ
Dativedruḍantyai druḍantībhyām druḍantībhyaḥ
Ablativedruḍantyāḥ druḍantībhyām druḍantībhyaḥ
Genitivedruḍantyāḥ druḍantyoḥ druḍantīnām
Locativedruḍantyām druḍantyoḥ druḍantīṣu

Compound druḍanti - druḍantī -

Adverb -druḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria