Declension table of ?druḍamānā

Deva

FeminineSingularDualPlural
Nominativedruḍamānā druḍamāne druḍamānāḥ
Vocativedruḍamāne druḍamāne druḍamānāḥ
Accusativedruḍamānām druḍamāne druḍamānāḥ
Instrumentaldruḍamānayā druḍamānābhyām druḍamānābhiḥ
Dativedruḍamānāyai druḍamānābhyām druḍamānābhyaḥ
Ablativedruḍamānāyāḥ druḍamānābhyām druḍamānābhyaḥ
Genitivedruḍamānāyāḥ druḍamānayoḥ druḍamānānām
Locativedruḍamānāyām druḍamānayoḥ druḍamānāsu

Adverb -druḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria