Declension table of ?druḍamāna

Deva

NeuterSingularDualPlural
Nominativedruḍamānam druḍamāne druḍamānāni
Vocativedruḍamāna druḍamāne druḍamānāni
Accusativedruḍamānam druḍamāne druḍamānāni
Instrumentaldruḍamānena druḍamānābhyām druḍamānaiḥ
Dativedruḍamānāya druḍamānābhyām druḍamānebhyaḥ
Ablativedruḍamānāt druḍamānābhyām druḍamānebhyaḥ
Genitivedruḍamānasya druḍamānayoḥ druḍamānānām
Locativedruḍamāne druḍamānayoḥ druḍamāneṣu

Compound druḍamāna -

Adverb -druḍamānam -druḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria