Declension table of ?droḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedroḍiṣyamāṇam droḍiṣyamāṇe droḍiṣyamāṇāni
Vocativedroḍiṣyamāṇa droḍiṣyamāṇe droḍiṣyamāṇāni
Accusativedroḍiṣyamāṇam droḍiṣyamāṇe droḍiṣyamāṇāni
Instrumentaldroḍiṣyamāṇena droḍiṣyamāṇābhyām droḍiṣyamāṇaiḥ
Dativedroḍiṣyamāṇāya droḍiṣyamāṇābhyām droḍiṣyamāṇebhyaḥ
Ablativedroḍiṣyamāṇāt droḍiṣyamāṇābhyām droḍiṣyamāṇebhyaḥ
Genitivedroḍiṣyamāṇasya droḍiṣyamāṇayoḥ droḍiṣyamāṇānām
Locativedroḍiṣyamāṇe droḍiṣyamāṇayoḥ droḍiṣyamāṇeṣu

Compound droḍiṣyamāṇa -

Adverb -droḍiṣyamāṇam -droḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria