Declension table of ?drektavat

Deva

MasculineSingularDualPlural
Nominativedrektavān drektavantau drektavantaḥ
Vocativedrektavan drektavantau drektavantaḥ
Accusativedrektavantam drektavantau drektavataḥ
Instrumentaldrektavatā drektavadbhyām drektavadbhiḥ
Dativedrektavate drektavadbhyām drektavadbhyaḥ
Ablativedrektavataḥ drektavadbhyām drektavadbhyaḥ
Genitivedrektavataḥ drektavatoḥ drektavatām
Locativedrektavati drektavatoḥ drektavatsu

Compound drektavat -

Adverb -drektavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria