Declension table of ?drekiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrekiṣyamāṇā drekiṣyamāṇe drekiṣyamāṇāḥ
Vocativedrekiṣyamāṇe drekiṣyamāṇe drekiṣyamāṇāḥ
Accusativedrekiṣyamāṇām drekiṣyamāṇe drekiṣyamāṇāḥ
Instrumentaldrekiṣyamāṇayā drekiṣyamāṇābhyām drekiṣyamāṇābhiḥ
Dativedrekiṣyamāṇāyai drekiṣyamāṇābhyām drekiṣyamāṇābhyaḥ
Ablativedrekiṣyamāṇāyāḥ drekiṣyamāṇābhyām drekiṣyamāṇābhyaḥ
Genitivedrekiṣyamāṇāyāḥ drekiṣyamāṇayoḥ drekiṣyamāṇānām
Locativedrekiṣyamāṇāyām drekiṣyamāṇayoḥ drekiṣyamāṇāsu

Adverb -drekiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria