Declension table of ?drekiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedrekiṣyamāṇaḥ drekiṣyamāṇau drekiṣyamāṇāḥ
Vocativedrekiṣyamāṇa drekiṣyamāṇau drekiṣyamāṇāḥ
Accusativedrekiṣyamāṇam drekiṣyamāṇau drekiṣyamāṇān
Instrumentaldrekiṣyamāṇena drekiṣyamāṇābhyām drekiṣyamāṇaiḥ drekiṣyamāṇebhiḥ
Dativedrekiṣyamāṇāya drekiṣyamāṇābhyām drekiṣyamāṇebhyaḥ
Ablativedrekiṣyamāṇāt drekiṣyamāṇābhyām drekiṣyamāṇebhyaḥ
Genitivedrekiṣyamāṇasya drekiṣyamāṇayoḥ drekiṣyamāṇānām
Locativedrekiṣyamāṇe drekiṣyamāṇayoḥ drekiṣyamāṇeṣu

Compound drekiṣyamāṇa -

Adverb -drekiṣyamāṇam -drekiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria