Declension table of ?drekaṇīya

Deva

NeuterSingularDualPlural
Nominativedrekaṇīyam drekaṇīye drekaṇīyāni
Vocativedrekaṇīya drekaṇīye drekaṇīyāni
Accusativedrekaṇīyam drekaṇīye drekaṇīyāni
Instrumentaldrekaṇīyena drekaṇīyābhyām drekaṇīyaiḥ
Dativedrekaṇīyāya drekaṇīyābhyām drekaṇīyebhyaḥ
Ablativedrekaṇīyāt drekaṇīyābhyām drekaṇīyebhyaḥ
Genitivedrekaṇīyasya drekaṇīyayoḥ drekaṇīyānām
Locativedrekaṇīye drekaṇīyayoḥ drekaṇīyeṣu

Compound drekaṇīya -

Adverb -drekaṇīyam -drekaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria