Declension table of ?dravetavatī

Deva

FeminineSingularDualPlural
Nominativedravetavatī dravetavatyau dravetavatyaḥ
Vocativedravetavati dravetavatyau dravetavatyaḥ
Accusativedravetavatīm dravetavatyau dravetavatīḥ
Instrumentaldravetavatyā dravetavatībhyām dravetavatībhiḥ
Dativedravetavatyai dravetavatībhyām dravetavatībhyaḥ
Ablativedravetavatyāḥ dravetavatībhyām dravetavatībhyaḥ
Genitivedravetavatyāḥ dravetavatyoḥ dravetavatīnām
Locativedravetavatyām dravetavatyoḥ dravetavatīṣu

Compound dravetavati - dravetavatī -

Adverb -dravetavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria