Declension table of ?dravetavat

Deva

MasculineSingularDualPlural
Nominativedravetavān dravetavantau dravetavantaḥ
Vocativedravetavan dravetavantau dravetavantaḥ
Accusativedravetavantam dravetavantau dravetavataḥ
Instrumentaldravetavatā dravetavadbhyām dravetavadbhiḥ
Dativedravetavate dravetavadbhyām dravetavadbhyaḥ
Ablativedravetavataḥ dravetavadbhyām dravetavadbhyaḥ
Genitivedravetavataḥ dravetavatoḥ dravetavatām
Locativedravetavati dravetavatoḥ dravetavatsu

Compound dravetavat -

Adverb -dravetavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria