Declension table of ?draveta

Deva

NeuterSingularDualPlural
Nominativedravetam dravete dravetāni
Vocativedraveta dravete dravetāni
Accusativedravetam dravete dravetāni
Instrumentaldravetena dravetābhyām dravetaiḥ
Dativedravetāya dravetābhyām dravetebhyaḥ
Ablativedravetāt dravetābhyām dravetebhyaḥ
Genitivedravetasya dravetayoḥ dravetānām
Locativedravete dravetayoḥ draveteṣu

Compound draveta -

Adverb -dravetam -dravetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria