Declension table of ?draveta

Deva

MasculineSingularDualPlural
Nominativedravetaḥ dravetau dravetāḥ
Vocativedraveta dravetau dravetāḥ
Accusativedravetam dravetau dravetān
Instrumentaldravetena dravetābhyām dravetaiḥ dravetebhiḥ
Dativedravetāya dravetābhyām dravetebhyaḥ
Ablativedravetāt dravetābhyām dravetebhyaḥ
Genitivedravetasya dravetayoḥ dravetānām
Locativedravete dravetayoḥ draveteṣu

Compound draveta -

Adverb -dravetam -dravetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria