Declension table of ?dravatyat

Deva

MasculineSingularDualPlural
Nominativedravatyan dravatyantau dravatyantaḥ
Vocativedravatyan dravatyantau dravatyantaḥ
Accusativedravatyantam dravatyantau dravatyataḥ
Instrumentaldravatyatā dravatyadbhyām dravatyadbhiḥ
Dativedravatyate dravatyadbhyām dravatyadbhyaḥ
Ablativedravatyataḥ dravatyadbhyām dravatyadbhyaḥ
Genitivedravatyataḥ dravatyatoḥ dravatyatām
Locativedravatyati dravatyatoḥ dravatyatsu

Compound dravatyat -

Adverb -dravatyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria