Declension table of ?dravatyantī

Deva

FeminineSingularDualPlural
Nominativedravatyantī dravatyantyau dravatyantyaḥ
Vocativedravatyanti dravatyantyau dravatyantyaḥ
Accusativedravatyantīm dravatyantyau dravatyantīḥ
Instrumentaldravatyantyā dravatyantībhyām dravatyantībhiḥ
Dativedravatyantyai dravatyantībhyām dravatyantībhyaḥ
Ablativedravatyantyāḥ dravatyantībhyām dravatyantībhyaḥ
Genitivedravatyantyāḥ dravatyantyoḥ dravatyantīnām
Locativedravatyantyām dravatyantyoḥ dravatyantīṣu

Compound dravatyanti - dravatyantī -

Adverb -dravatyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria