Declension table of ?drāpayitavya

Deva

NeuterSingularDualPlural
Nominativedrāpayitavyam drāpayitavye drāpayitavyāni
Vocativedrāpayitavya drāpayitavye drāpayitavyāni
Accusativedrāpayitavyam drāpayitavye drāpayitavyāni
Instrumentaldrāpayitavyena drāpayitavyābhyām drāpayitavyaiḥ
Dativedrāpayitavyāya drāpayitavyābhyām drāpayitavyebhyaḥ
Ablativedrāpayitavyāt drāpayitavyābhyām drāpayitavyebhyaḥ
Genitivedrāpayitavyasya drāpayitavyayoḥ drāpayitavyānām
Locativedrāpayitavye drāpayitavyayoḥ drāpayitavyeṣu

Compound drāpayitavya -

Adverb -drāpayitavyam -drāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria