सुबन्तावली ?द्राह्यायणीय

Roma

पुमान्एकद्विबहु
प्रथमाद्राह्यायणीयः द्राह्यायणीयौ द्राह्यायणीयाः
सम्बोधनम्द्राह्यायणीय द्राह्यायणीयौ द्राह्यायणीयाः
द्वितीयाद्राह्यायणीयम् द्राह्यायणीयौ द्राह्यायणीयान्
तृतीयाद्राह्यायणीयेन द्राह्यायणीयाभ्याम् द्राह्यायणीयैः द्राह्यायणीयेभिः
चतुर्थीद्राह्यायणीयाय द्राह्यायणीयाभ्याम् द्राह्यायणीयेभ्यः
पञ्चमीद्राह्यायणीयात् द्राह्यायणीयाभ्याम् द्राह्यायणीयेभ्यः
षष्ठीद्राह्यायणीयस्य द्राह्यायणीययोः द्राह्यायणीयानाम्
सप्तमीद्राह्यायणीये द्राह्यायणीययोः द्राह्यायणीयेषु

समास द्राह्यायणीय

अव्यय ॰द्राह्यायणीयम् ॰द्राह्यायणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria