Declension table of ?dodhamāna

Deva

MasculineSingularDualPlural
Nominativedodhamānaḥ dodhamānau dodhamānāḥ
Vocativedodhamāna dodhamānau dodhamānāḥ
Accusativedodhamānam dodhamānau dodhamānān
Instrumentaldodhamānena dodhamānābhyām dodhamānaiḥ dodhamānebhiḥ
Dativedodhamānāya dodhamānābhyām dodhamānebhyaḥ
Ablativedodhamānāt dodhamānābhyām dodhamānebhyaḥ
Genitivedodhamānasya dodhamānayoḥ dodhamānānām
Locativedodhamāne dodhamānayoḥ dodhamāneṣu

Compound dodhamāna -

Adverb -dodhamānam -dodhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria