Declension table of ?doṣavatī

Deva

FeminineSingularDualPlural
Nominativedoṣavatī doṣavatyau doṣavatyaḥ
Vocativedoṣavati doṣavatyau doṣavatyaḥ
Accusativedoṣavatīm doṣavatyau doṣavatīḥ
Instrumentaldoṣavatyā doṣavatībhyām doṣavatībhiḥ
Dativedoṣavatyai doṣavatībhyām doṣavatībhyaḥ
Ablativedoṣavatyāḥ doṣavatībhyām doṣavatībhyaḥ
Genitivedoṣavatyāḥ doṣavatyoḥ doṣavatīnām
Locativedoṣavatyām doṣavatyoḥ doṣavatīṣu

Compound doṣavati - doṣavatī -

Adverb -doṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria