सुबन्तावली ?दिव्योन्माद

Roma

पुमान्एकद्विबहु
प्रथमादिव्योन्मादः दिव्योन्मादौ दिव्योन्मादाः
सम्बोधनम्दिव्योन्माद दिव्योन्मादौ दिव्योन्मादाः
द्वितीयादिव्योन्मादम् दिव्योन्मादौ दिव्योन्मादान्
तृतीयादिव्योन्मादेन दिव्योन्मादाभ्याम् दिव्योन्मादैः दिव्योन्मादेभिः
चतुर्थीदिव्योन्मादाय दिव्योन्मादाभ्याम् दिव्योन्मादेभ्यः
पञ्चमीदिव्योन्मादात् दिव्योन्मादाभ्याम् दिव्योन्मादेभ्यः
षष्ठीदिव्योन्मादस्य दिव्योन्मादयोः दिव्योन्मादानाम्
सप्तमीदिव्योन्मादे दिव्योन्मादयोः दिव्योन्मादेषु

समास दिव्योन्माद

अव्यय ॰दिव्योन्मादम् ॰दिव्योन्मादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria