सुबन्तावली ?दिनकरदेव

Roma

पुमान्एकद्विबहु
प्रथमादिनकरदेवः दिनकरदेवौ दिनकरदेवाः
सम्बोधनम्दिनकरदेव दिनकरदेवौ दिनकरदेवाः
द्वितीयादिनकरदेवम् दिनकरदेवौ दिनकरदेवान्
तृतीयादिनकरदेवेन दिनकरदेवाभ्याम् दिनकरदेवैः दिनकरदेवेभिः
चतुर्थीदिनकरदेवाय दिनकरदेवाभ्याम् दिनकरदेवेभ्यः
पञ्चमीदिनकरदेवात् दिनकरदेवाभ्याम् दिनकरदेवेभ्यः
षष्ठीदिनकरदेवस्य दिनकरदेवयोः दिनकरदेवानाम्
सप्तमीदिनकरदेवे दिनकरदेवयोः दिनकरदेवेषु

समास दिनकरदेव

अव्यय ॰दिनकरदेवम् ॰दिनकरदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria