सुबन्तावली ?दीर्घशर

Roma

पुमान्एकद्विबहु
प्रथमादीर्घशरः दीर्घशरौ दीर्घशराः
सम्बोधनम्दीर्घशर दीर्घशरौ दीर्घशराः
द्वितीयादीर्घशरम् दीर्घशरौ दीर्घशरान्
तृतीयादीर्घशरेण दीर्घशराभ्याम् दीर्घशरैः दीर्घशरेभिः
चतुर्थीदीर्घशराय दीर्घशराभ्याम् दीर्घशरेभ्यः
पञ्चमीदीर्घशरात् दीर्घशराभ्याम् दीर्घशरेभ्यः
षष्ठीदीर्घशरस्य दीर्घशरयोः दीर्घशराणाम्
सप्तमीदीर्घशरे दीर्घशरयोः दीर्घशरेषु

समास दीर्घशर

अव्यय ॰दीर्घशरम् ॰दीर्घशरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria