सुबन्तावली ?दीपश्राद्धविधि

Roma

पुमान्एकद्विबहु
प्रथमादीपश्राद्धविधिः दीपश्राद्धविधी दीपश्राद्धविधयः
सम्बोधनम्दीपश्राद्धविधे दीपश्राद्धविधी दीपश्राद्धविधयः
द्वितीयादीपश्राद्धविधिम् दीपश्राद्धविधी दीपश्राद्धविधीन्
तृतीयादीपश्राद्धविधिना दीपश्राद्धविधिभ्याम् दीपश्राद्धविधिभिः
चतुर्थीदीपश्राद्धविधये दीपश्राद्धविधिभ्याम् दीपश्राद्धविधिभ्यः
पञ्चमीदीपश्राद्धविधेः दीपश्राद्धविधिभ्याम् दीपश्राद्धविधिभ्यः
षष्ठीदीपश्राद्धविधेः दीपश्राद्धविध्योः दीपश्राद्धविधीनाम्
सप्तमीदीपश्राद्धविधौ दीपश्राद्धविध्योः दीपश्राद्धविधिषु

समास दीपश्राद्धविधि

अव्यय ॰दीपश्राद्धविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria